Search This Blog

21 November, 2010

Raghuvansha Mahakavyam 5th Chapter





   तमध्वरे विश्वजिति क्षितीशं नि:शेषविश्राणितकोषजातं । उपात्तविद्यो गुरुदक्षिणार्थी कौत्स: प्रपेदे वरतन्तुशिष्य: ॥१॥ स मृण्मये वीतहिरण्मयत्वात्पात्रे निधायार्घ्यमनर्घशील: । श्रुतप्रकाशं यशसा प्रकाश: प्रत्युज्जगामातिथिमातिथेय: ॥२॥ तमर्चयित्वा विधिवद्विधिज्ञस्तपोधनं मानधनाग्रयायी । विशाम्पतिर्विष्टरभाजमारात्कृताञ्जलि: कृत्यविदित्युवाच ॥३॥ अप्यग्रणीर्मन्त्रकॄतामृषीणां कुशाग्रबुद्धे! कुशली गुरुस्ते । यतस्त्वया ज्ञानमशेषमाप्तं लोकेन चैतन्यमिवोश्णरश्मे: ॥४॥  कायेन वाचा मनसाऽपि  शश्वद्यत्सम्भृतं वासवधैर्यलोपि  । आपाद्यते न  व्ययमन्तरायै:         कच्चिन्महर्षेस्त्रिविधं तपस्तत् ॥५॥ आधारबन्धप्रमुखै:  प्रयत्नै:     संवर्धितानां   सुतनिर्विशेषम्  । कच्चिन्न  वाय्वादिरुपप्लवो व:        श्रमच्छिदामाश्रमपादपानाम्॥६॥       क्रियानिमित्तेष्वपि वत्सलत्वादभग्नकामा  मुनिभि: कुशेषु  ।  तदङ्कशय्याच्युतनाभिनाला   कच्चिन्मृगीणामनघा प्रसूति:  ॥७॥ निर्वर्त्यते यैर्नियमाभिषेको येभ्यो निवापाञ्जलय: पितृणाम् । तान्युञ्छषष्ठाङ्कितसैकतानि शिवानि वस्तीर्थजलानि कच्चित् ॥८॥ नीवारपाकादि  कडङ्गरीयैरामॄश्यते  जानपदैर्न  कच्चित्  ।  कालोपपन्नातिथिकल्प्यभागं  वन्यं शरीरस्थितिसाधनं व: ॥९॥ अपि प्रसन्नेन  महर्षिणा  त्वं  सम्यग्विनीयानुमतो गृहाय । कालो ह्ययं  सङ्क्रमितुं द्वितीयं  सर्वोपकारक्षममाश्रमं ते ॥१०॥ तवार्हतो नाभिगमेन तृप्तं मनो नियोगक्रिययोत्सुकं मे । अप्याज्ञया शासितुरात्मना वा प्राप्तोऽसि सम्भावयितुं वनान्माम् ॥११॥ इत्यर्घपात्रानुमितव्ययस्य   रघोरुदारामपि  गां  निशम्य । स्वार्थोपपत्तिं  प्रति  दुर्बलाशस्तमित्यवोचद्वरतन्तुशिष्य:    ॥१२॥ सर्वत्र नो वार्तमवेहि राजन्नाथे  कुतस्त्वय्यशुभं प्रजानाम् । सूर्ये तपत्यावरणाय दृष्टे:  कल्पेत लोकस्य कथं तमिस्ना ॥१३॥ भक्ति: प्रतीक्ष्येषु कुलोचिता ते पूर्वान्महाभाग ! तयाऽतिशेषे । व्यतीतकालस्त्वहमभ्युपेतस्त्वामर्थिभावादिति मे  विषाद: ॥१४॥  शरीरमात्रेण नरेन्द्र !  तिष्ठन्नाभासि  तीर्थप्रतिपादितर्द्धि: । आरण्यकोपात्तफलप्रसूति:    स्तम्बेन  नीवार   इवावशिष्ट:         ॥१५॥ स्थाने भवानेकनराधिप:   सन्नकिञ्चनत्वं मखजं व्यनक्ति । पर्यायपीतस्य  सुरैर्हिमांशो:  कलाक्षय:  श्लाघ्यतरो  हि वॄद्धे:   ॥१६॥ तदन्यतस्तावदनन्यकार्यो गुर्वर्थमाहर्तुमहं  यतिष्ये  । स्वस्त्यस्तु  ते निर्गलिताम्बुगर्भं शरत् घनं नार्दति चातकोऽपि ॥१७॥ एतावदुक्त्वा प्रतियातुकामं  शिष्यं  महर्षेर्नॄपतिर्निषिध्य  । किं वस्तु विद्वन्! गुरवे प्रदेयं त्वया कियद्वेति तमन्वयुङ्क्त: ॥१८॥ ततो यथावद्विहिताध्वराय  तस्मै  स्मयावेशविवर्जिताय  । वर्णाश्रमाणां  गुरवे स वर्णी  विचक्षण:     प्रस्तुतमाचचक्षे  ॥१९॥ समाप्तविद्येन   मया   महर्षिर्विज्ञापितोऽभूद्गुरुदक्षिणायै   । स मे चिरायास्खलितोपचारां तां भक्तिमेवागणयत्पुरस्तात् ॥२०॥ निर्बन्धसञ्जातरुषाऽर्थकार्श्यमचिन्तयित्वा  गुरुणाऽहमुक्त:   । वित्तस्यविद्यापरिसङ्ख्यया मे  कोटिश्चतस्रो दश चाहरेति ॥२१॥ सोऽहं  सपर्याविधिभाजनेन मत्वा भवन्तं  प्रभुशब्दशेषम् । अभ्युत्सहे सम्प्रति  नोपरोद्धुमल्पेतरत्वाच्छ्रुतनिष्क्रयस्य ॥२२॥ इत्थं द्विजेन  द्विजराजकान्तिरावेदितो  वेदविदां  वरेण  । एनोनिवृत्तेन्द्रियवृत्तिरेनं   जगाद  भूयो  जगदेकनाथ:     ॥२३॥ गुर्वर्थमर्थी   श्रुतपारदृश्वा रघो:   सकाशादनवाप्य कामम्  । गतो  वदान्यान्तरमित्ययं  मे मा  भूत्परीवादनवावतार: ॥२४॥ स त्वं प्रशस्ते महिते मदीये वसंश्चतुर्थोऽग्निरिवाग्न्यगारे । द्वित्राण्यहान्यर्हसि  सोढुमर्हन् यावद्यते साधयितुं त्वदर्थम् ॥२५॥ तथेति तस्यावितथं प्रतीत:   प्रत्यग्रहीत्सङ्गरमग्रजन्मा  ।  गामात्तसारां  रघुरप्यवेक्ष्य  निष्क्रष्टुमर्थं चकमे  कुबेरात् ॥२६॥  वसिष्ठमन्त्रोक्षणजात्प्रभावादुदन्वदाकाशमहीधरेषु      ।  मरुत्सखस्येव बलाहकस्य गतिर्विजघ्ने न हि तद्रथस्य ॥२७॥ अथाधिशिश्ये प्रयत: प्रदोषे रथं रघु:   कल्पितशस्त्रगर्भम्  । सामन्तसम्भावनयैव  धीर:  कैलासनाथं  तरसा  जिगीषु: ॥२८॥ प्रात: प्रयाणाभिमुखाय तस्मै सविस्मया: कोषगृहे नियुक्ता: । हिरण्यमयीं कोषगृहस्य मध्ये वृष्टिं शशंसु: पतितां नभस्त: ॥२९॥ तं भूपतिर्भासुरहेमराशिं   लब्धं  कुबेरादभियास्यमानात् ।  दिदेश कौत्साय समस्तमेव पादं सुमेरोरिव वज्रभिन्नम् ॥३०॥ जनस्य  साकेतनिवासिनस्तौ  द्वावप्यभूतामभिनन्द्यसत्त्वौ  । गुरुप्रदेयाधिकनि:स्पृहोऽर्थी  नृपोऽर्थिकामादधिकप्रदश्च ॥३१॥ अथोष्ट्रवामीशतवाहितार्थं  प्रजेश्वरं  प्रीतमना  महर्षि:  ।  स्पृन्करेणानतपूर्वकायं  सम्प्रस्थितो  वाचमुवाच  कौत्स:     ॥३२॥ किमत्र चित्रं यदि कामसूर्भूवृत्ते स्थितस्याधिपते: प्रजानाम् । अचिन्तनीयस्तु तव प्रभावो मनीषितं द्यौरपि येन दुग्धा ॥३३॥ आशास्यमन्यत्पुनरुक्तभूतं  श्रेयांसि  सर्वाण्यधिजग्मुषस्ते  ।  पुत्रं  लभस्वात्मगुणानुरूपं  भवन्तमीड्यं भवत: पितेव ॥३४॥ इत्थं प्रयुज्याशिषमग्रजन्मा राज्ञे प्रतीयाय गुरो: सकाशम् । राजाऽपि लेभे सुतमाशु तस्मादालोक मर्कादिव जीवलोक: ॥३५॥ ब्राह्मो मुहूर्तो किल तस्य देवी कुमारकल्पं सुषुवे कुमारम् । अत: पिता ब्राह्मण एव नाम्ना तमात्मजन्मानमजं चकार ॥३६॥ रूपं तदोजस्वि तदेव वीर्यं तदेव  नैसर्गिकमुन्नतत्वम् । न कारणात्स्वाद्विभिदे कुमार:  प्रवर्तितो दीप इव प्रदीपात् ॥३७॥ उपात्तविद्यं विधिवद्गुरुभ्यस्तं यौवनोद्भेदविशेषकान्तम् ।  श्री:   साभिलाषाऽपि गुरोरनुज्ञां धीरेव कन्या पितुराचकाङ्क्ष ॥३८॥       अथेश्वरेण  क्रथकैशिकानां  स्वयंवरार्थं स्वसुरिन्दुमत्या:  ।  आप्त:      कुमारानयनोत्सुकेन  भोजेन दूतो रघवे विसृष्ट: ॥३९॥ तं श्लाघ्यसम्बन्धमसौ विचिन्त्य दारक्रियायोग्यदशं च पुत्रम्। प्रस्थापयामास ससैन्यमेनमृद्धां विदर्भाधिपराजधानीम् ॥४०॥ तस्योपकार्यारचितोपचारा  वन्येतरा  जानपदोपदाभि: ।  मार्गे   निवासा    मनुजेन्द्रसूनोर्बभूवुरुद्यानविहारकल्पा: ॥४१॥ स नर्मदारोधसि  सीकरार्द्रैर्मरुद्भिरानर्तितनक्तमाले  । निवेशयामास विलङ्घिताध्वा क्लान्तं रजोधूसरकेतु सैन्यम् ॥४२॥ अथोपरिष्टाद्भ्रमरैर्भ्रमद्भि:    प्राक्सूचितान्त:सलिलप्रवेश:   ।  निर्धौतदानामलगण्डभित्तिर्वन्य:   सरित्तो गज उन्ममज्ज ॥४३॥ नि:शेषविक्षालितधातुनाऽपि   वप्रक्रियामृक्षवतस्तटेषु  ।   नीलोर्ध्वरेखाशबलेन  शंसन्दन्तद्वयेनाश्मविकुणठितेन ॥४४॥ संहारविक्षेपलघुक्रियेण  हस्तेन तीराभिमुख:  सशब्दम्  । बभौ स भिन्दन्बृहतस्तरङ्गान्वार्यर्गलाभङ्ग इव प्रमत्त: ॥४५॥  शैलोपम:   शैवलमञ्जरीणां जालानि कर्षन्नुरसा स पश्चात् । पूर्वं  तदुत्पीडितवारिराशि:  सरित्प्रवाहस्तटमुत्ससर्प ॥४६॥ तस्यैकनागस्य  कपोलभित्त्योर्जलावगाहक्षणमात्रशान्ता  । वन्येतरानेकपदर्शनेन   पुनर्दिदीपे   मददुर्दिनश्री:        ॥४७॥  सप्तच्छदक्षीरकटुप्रवाहमसह्यमाघ्राय  मदं  तदीयम्  । विलङ्घिताधोरणतीव्रयत्ना:    सेनागजेन्द्रा  विमुखा  बभूवु:  ॥४८॥ स  च्छिन्नबन्धद्रुतयुग्यशून्यं   भग्नाक्षपर्यस्तरथं  क्षणेन । रामापरित्राणविहस्तयोधं सेनानिवेशं तुमुलं चकार ॥४९॥ तमापतन्तं नृपतेरवध्यो वन्य: करीति श्रुतवान्कुमार: । निवर्तयिष्यन्विशिखेन कुम्भे जघान नात्यायतकष्टशार्ङ्ग: ॥५०॥ स विद्धमात्र:  किल नागरूपमुत्सृज्य तद्विस्मितसैन्यदृष्ट: ।  स्फुरत्प्रभामण्डलमध्यवर्ति कान्तं वपुर्व्योमचरं प्रपेदे ॥५१॥  अथ प्रभावोपनतै:  कुमारं कल्पद्रुमोत्थैरवकीर्य पुष्पै:   । उवाच  वाग्मी  दशनप्रभाभि:   संवर्धितोर:स्थलतारहार:      ॥५२॥  मतङ्गशापादवलेपमूलादवाप्तवानस्मि मतङ्गजत्वम्     ।  अवेहि   गन्धर्वपतेस्तनूजं  प्रियंवदं  मां   प्रियदर्शनस्य ॥५३॥ स  चानुनीत:  प्रणतेन  पश्चान्मया  महर्षिर्मृदुतामगच्छत्  । उष्णत्वमग्न्यातपसम्प्रयोगाच्छैत्यं हि यत्सा प्रकृतिर्जलस्य ॥५४॥ इक्ष्वाकुवंशप्रभवो यदा  ते  भेत्स्यत्यज: कुम्भमयोमुखेन  ।  संयोक्ष्यसे स्वेन वपुर्महिम्ना तदेत्यवोचत्स तपोनिधिर्माम् ॥५५॥ स्म्मोचित:    सत्त्ववता त्वयाऽहं  शापाच्चिरप्रार्थितदर्शनेन  । प्रतिप्रियं चेद्भवतो न कुर्यां वॄथा हि मे स्यात्स्वपदोपलब्धि: ॥५६॥ सम्मोहनं नाम सखे !  ममास्त्रं  प्रयोगसंहारविभक्तमन्त्रम्  । गान्धर्वमादत्स्व  यत:  प्रयोक्तुर्न चारिहिंसा  विजयश्च हस्ते ॥५७॥ अलं ह्रिया मां प्रति यन्मुहूर्तं दयापरोऽभू: प्रहरन्नपि त्वम् । तस्मादुपच्छन्दयति प्रयोज्यं मयि त्वया न प्रतिषेधरौक्ष्यम् ॥५८॥ तथेत्युपस्पृश्य पय:   पवित्रं  सोमोद्भाया:  सरितो  नृसोम:    । उदङ्मुख:   सोऽस्त्रविदस्त्रमन्त्रं  जग्राह तस्मान्निगृहीतशापात्  ॥५९॥ एवं तयोरध्वनि दैवयोगादासेदुषो: सख्यमचिन्त्यहेतु । एको ययौ चैत्ररथप्रदेशान् सौराज्यरम्यानपरो विदर्भान् ॥६०॥ तं  तस्थिवांसं नगरोपकण्ठे  तदागमारूढगुरुप्रहर्ष:  । प्रयुज्जगाम  क्रथकैशिकेन्द्रश्चन्द्र:  प्रवृद्धोर्मिरिवोर्मिमाली ॥६१॥ प्रवेश्य  चैनं पुरमग्रयायी नीचैस्तथोपाचरदर्पितश्री:  ।  मेने यथा तत्र जन: समेतो  वैदर्भमागन्तुमजं गॄहेशम् ॥६२॥ तस्याधिकारपुरुषै:    प्रणतै:   प्रदिष्टां  प्राग्द्वारवेदिविनिवेशितपूर्णकुम्भाम्  । रम्यां रघुप्रतिनिधि: स नवोपकार्यां बाल्यात्परामिव दशां मदनोऽध्युवास: ॥६३॥ तत्र  स्वयंवरसमाहॄतराजलोकं  कन्याललाम कमनीयमजस्य लिप्सो:     ।  भावावबोधकलुषा  दयितेव  रात्रौ निद्रा चिरेण  नयनाभिमुखी बभूव ॥६४॥ तं  कर्णभूषणनिपीडितपीवरांसं   शय्योत्तरच्छदविमर्दकृशाङ्गरागम्    ।  सूतात्मजा:   सवयस:   प्रथितप्रबोधं  प्राबोधयन्नुषसि  वाग्भिरुदारवाच: ॥६५॥ रात्रिर्गता मतिमतां वर ! मुञ्च शय्यां धात्रा द्विधैव ननु धूर्जगतो विभक्ता ।  तामेकतस्तव बिभर्ति  गुरुर्विनिद्रस्तस्या  भवानपरधुर्यपदावलम्बी ॥६६॥ निद्रावशेन भवताऽप्यनवेक्षमाणा पर्युत्सुकत्वमबला निशि खण्डितेव । लक्ष्मीर्विनोदयति येन दिगन्तलम्बी सोऽपि त्वदाननरुचिं विजहाति चन्द्र: ॥६७॥  तद्वल्गुना युगपदुन्मिषितेन तावत्सद्य:  परस्परतुलामधिरोहितां  द्वे   ।   प्रस्पन्दमानपरुषेतरतारमन्तश्चक्षुस्तव   प्रचलितभ्रमरं   च   पद्मम्  ॥६८॥ वृन्ताच्छ्लथं हरति पुष्पमनोकहानां संसृज्यते सरसिजैररुणांशुभिन्नै: । स्वाभाविकं  परगुणेन  विभातवायु:  सौरभ्यमीप्सुरिव  ते  मुखमारुतस्य ॥६९॥ ताम्रोदरेषु पतितं  तरुपल्लवेषु निर्धौतहारगुलिकाविशदं  हिमाम्भ:   । आभाति  लब्धपरभागतयाऽधरोष्ठे  लीलास्मितं सदशनार्चिरिव  त्वदीयम् ॥७०॥ यावत्प्रतापनिधिराक्रमते न भानुरह्नाय तावदरुणेन तमो निरस्तम्  । आयोधनाग्रसरतां त्वयि वीर !  याते किं वा रिपूँस्तव गुरु:  स्वयमुच्छिनत्ति ॥७१॥ शय्यां जहत्युभयपक्षविनीतनिद्रा:  स्तम्बेरमामुखरशृङ्खलकर्षिणस्ते । येषां   विभान्ति  तरुणारुणरागयोगाद्भिन्नाद्रिगैरिकतटा  इव  दन्तकोशा: ॥७२॥ दीर्घेष्वमी नियमिता: पटमण्डपेषु निद्रां विहाय वनजाक्ष ! वनायुदेश्या: । वक्त्रोष्मणा मलिनयन्ति पुरोगतानि लेह्यानि सैन्धवशिलाशकलानि वाहा: ॥७३॥ भवति विरलभक्तिर्म्लानपुष्पोपहार: स्वकिरणपरिवेषोद्भेदशून्या: प्रदीपा: । अयमपि च गिरं नस्त्वत्प्रबोधप्रयुक्तामनुवदति शुकस्ते मञ्जुवाक्पञ्जरस्थ: ॥७४॥ इति विरचितवाग्भिर्बन्दिपुत्रै:  कुमार: सपदि  विगतनिद्रस्तल्पमुज्झाञ्चकार । मदपटुनिनदद्भिर्बोधितो राजहंसै: सुरगज इव गाङ्गं सैकतं सुप्रतीक: ॥७५॥ अथ विधिमवसाय्य  शास्त्रदृष्टं  दिवसमुखोचितमञ्चिताक्षिपक्ष्मा ।  कुशलविरचितानुकूलवेष:                                 क्षितिपसमाजमगात्स्वयंवरस्थम्   ॥७६॥  

No comments:

Post a Comment